Declension table of ?vadhyat

Deva

MasculineSingularDualPlural
Nominativevadhyan vadhyantau vadhyantaḥ
Vocativevadhyan vadhyantau vadhyantaḥ
Accusativevadhyantam vadhyantau vadhyataḥ
Instrumentalvadhyatā vadhyadbhyām vadhyadbhiḥ
Dativevadhyate vadhyadbhyām vadhyadbhyaḥ
Ablativevadhyataḥ vadhyadbhyām vadhyadbhyaḥ
Genitivevadhyataḥ vadhyatoḥ vadhyatām
Locativevadhyati vadhyatoḥ vadhyatsu

Compound vadhyat -

Adverb -vadhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria