Declension table of ?vadhyapāla

Deva

MasculineSingularDualPlural
Nominativevadhyapālaḥ vadhyapālau vadhyapālāḥ
Vocativevadhyapāla vadhyapālau vadhyapālāḥ
Accusativevadhyapālam vadhyapālau vadhyapālān
Instrumentalvadhyapālena vadhyapālābhyām vadhyapālaiḥ vadhyapālebhiḥ
Dativevadhyapālāya vadhyapālābhyām vadhyapālebhyaḥ
Ablativevadhyapālāt vadhyapālābhyām vadhyapālebhyaḥ
Genitivevadhyapālasya vadhyapālayoḥ vadhyapālānām
Locativevadhyapāle vadhyapālayoḥ vadhyapāleṣu

Compound vadhyapāla -

Adverb -vadhyapālam -vadhyapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria