Declension table of ?vadhyaghna

Deva

MasculineSingularDualPlural
Nominativevadhyaghnaḥ vadhyaghnau vadhyaghnāḥ
Vocativevadhyaghna vadhyaghnau vadhyaghnāḥ
Accusativevadhyaghnam vadhyaghnau vadhyaghnān
Instrumentalvadhyaghnena vadhyaghnābhyām vadhyaghnaiḥ vadhyaghnebhiḥ
Dativevadhyaghnāya vadhyaghnābhyām vadhyaghnebhyaḥ
Ablativevadhyaghnāt vadhyaghnābhyām vadhyaghnebhyaḥ
Genitivevadhyaghnasya vadhyaghnayoḥ vadhyaghnānām
Locativevadhyaghne vadhyaghnayoḥ vadhyaghneṣu

Compound vadhyaghna -

Adverb -vadhyaghnam -vadhyaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria