Declension table of ?vadhyaghātakā

Deva

FeminineSingularDualPlural
Nominativevadhyaghātakā vadhyaghātake vadhyaghātakāḥ
Vocativevadhyaghātake vadhyaghātake vadhyaghātakāḥ
Accusativevadhyaghātakām vadhyaghātake vadhyaghātakāḥ
Instrumentalvadhyaghātakayā vadhyaghātakābhyām vadhyaghātakābhiḥ
Dativevadhyaghātakāyai vadhyaghātakābhyām vadhyaghātakābhyaḥ
Ablativevadhyaghātakāyāḥ vadhyaghātakābhyām vadhyaghātakābhyaḥ
Genitivevadhyaghātakāyāḥ vadhyaghātakayoḥ vadhyaghātakānām
Locativevadhyaghātakāyām vadhyaghātakayoḥ vadhyaghātakāsu

Adverb -vadhyaghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria