Declension table of ?vadhyaghātaka

Deva

NeuterSingularDualPlural
Nominativevadhyaghātakam vadhyaghātake vadhyaghātakāni
Vocativevadhyaghātaka vadhyaghātake vadhyaghātakāni
Accusativevadhyaghātakam vadhyaghātake vadhyaghātakāni
Instrumentalvadhyaghātakena vadhyaghātakābhyām vadhyaghātakaiḥ
Dativevadhyaghātakāya vadhyaghātakābhyām vadhyaghātakebhyaḥ
Ablativevadhyaghātakāt vadhyaghātakābhyām vadhyaghātakebhyaḥ
Genitivevadhyaghātakasya vadhyaghātakayoḥ vadhyaghātakānām
Locativevadhyaghātake vadhyaghātakayoḥ vadhyaghātakeṣu

Compound vadhyaghātaka -

Adverb -vadhyaghātakam -vadhyaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria