Declension table of ?vadhyaghātaka

Deva

MasculineSingularDualPlural
Nominativevadhyaghātakaḥ vadhyaghātakau vadhyaghātakāḥ
Vocativevadhyaghātaka vadhyaghātakau vadhyaghātakāḥ
Accusativevadhyaghātakam vadhyaghātakau vadhyaghātakān
Instrumentalvadhyaghātakena vadhyaghātakābhyām vadhyaghātakaiḥ vadhyaghātakebhiḥ
Dativevadhyaghātakāya vadhyaghātakābhyām vadhyaghātakebhyaḥ
Ablativevadhyaghātakāt vadhyaghātakābhyām vadhyaghātakebhyaḥ
Genitivevadhyaghātakasya vadhyaghātakayoḥ vadhyaghātakānām
Locativevadhyaghātake vadhyaghātakayoḥ vadhyaghātakeṣu

Compound vadhyaghātaka -

Adverb -vadhyaghātakam -vadhyaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria