Declension table of ?vadhyacihna

Deva

NeuterSingularDualPlural
Nominativevadhyacihnam vadhyacihne vadhyacihnāni
Vocativevadhyacihna vadhyacihne vadhyacihnāni
Accusativevadhyacihnam vadhyacihne vadhyacihnāni
Instrumentalvadhyacihnena vadhyacihnābhyām vadhyacihnaiḥ
Dativevadhyacihnāya vadhyacihnābhyām vadhyacihnebhyaḥ
Ablativevadhyacihnāt vadhyacihnābhyām vadhyacihnebhyaḥ
Genitivevadhyacihnasya vadhyacihnayoḥ vadhyacihnānām
Locativevadhyacihne vadhyacihnayoḥ vadhyacihneṣu

Compound vadhyacihna -

Adverb -vadhyacihnam -vadhyacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria