Declension table of vadhya

Deva

NeuterSingularDualPlural
Nominativevadhyam vadhye vadhyāni
Vocativevadhya vadhye vadhyāni
Accusativevadhyam vadhye vadhyāni
Instrumentalvadhyena vadhyābhyām vadhyaiḥ
Dativevadhyāya vadhyābhyām vadhyebhyaḥ
Ablativevadhyāt vadhyābhyām vadhyebhyaḥ
Genitivevadhyasya vadhyayoḥ vadhyānām
Locativevadhye vadhyayoḥ vadhyeṣu

Compound vadhya -

Adverb -vadhyam -vadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria