Declension table of vadhya

Deva

MasculineSingularDualPlural
Nominativevadhyaḥ vadhyau vadhyāḥ
Vocativevadhya vadhyau vadhyāḥ
Accusativevadhyam vadhyau vadhyān
Instrumentalvadhyena vadhyābhyām vadhyaiḥ vadhyebhiḥ
Dativevadhyāya vadhyābhyām vadhyebhyaḥ
Ablativevadhyāt vadhyābhyām vadhyebhyaḥ
Genitivevadhyasya vadhyayoḥ vadhyānām
Locativevadhye vadhyayoḥ vadhyeṣu

Compound vadhya -

Adverb -vadhyam -vadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria