Declension table of ?vadhūyu

Deva

NeuterSingularDualPlural
Nominativevadhūyu vadhūyunī vadhūyūni
Vocativevadhūyu vadhūyunī vadhūyūni
Accusativevadhūyu vadhūyunī vadhūyūni
Instrumentalvadhūyunā vadhūyubhyām vadhūyubhiḥ
Dativevadhūyune vadhūyubhyām vadhūyubhyaḥ
Ablativevadhūyunaḥ vadhūyubhyām vadhūyubhyaḥ
Genitivevadhūyunaḥ vadhūyunoḥ vadhūyūnām
Locativevadhūyuni vadhūyunoḥ vadhūyuṣu

Compound vadhūyu -

Adverb -vadhūyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria