Declension table of ?vadhūyu

Deva

MasculineSingularDualPlural
Nominativevadhūyuḥ vadhūyū vadhūyavaḥ
Vocativevadhūyo vadhūyū vadhūyavaḥ
Accusativevadhūyum vadhūyū vadhūyūn
Instrumentalvadhūyunā vadhūyubhyām vadhūyubhiḥ
Dativevadhūyave vadhūyubhyām vadhūyubhyaḥ
Ablativevadhūyoḥ vadhūyubhyām vadhūyubhyaḥ
Genitivevadhūyoḥ vadhūyvoḥ vadhūyūnām
Locativevadhūyau vadhūyvoḥ vadhūyuṣu

Compound vadhūyu -

Adverb -vadhūyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria