Declension table of ?vadhūvastra

Deva

NeuterSingularDualPlural
Nominativevadhūvastram vadhūvastre vadhūvastrāṇi
Vocativevadhūvastra vadhūvastre vadhūvastrāṇi
Accusativevadhūvastram vadhūvastre vadhūvastrāṇi
Instrumentalvadhūvastreṇa vadhūvastrābhyām vadhūvastraiḥ
Dativevadhūvastrāya vadhūvastrābhyām vadhūvastrebhyaḥ
Ablativevadhūvastrāt vadhūvastrābhyām vadhūvastrebhyaḥ
Genitivevadhūvastrasya vadhūvastrayoḥ vadhūvastrāṇām
Locativevadhūvastre vadhūvastrayoḥ vadhūvastreṣu

Compound vadhūvastra -

Adverb -vadhūvastram -vadhūvastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria