Declension table of ?vadhūvara

Deva

NeuterSingularDualPlural
Nominativevadhūvaram vadhūvare vadhūvarāṇi
Vocativevadhūvara vadhūvare vadhūvarāṇi
Accusativevadhūvaram vadhūvare vadhūvarāṇi
Instrumentalvadhūvareṇa vadhūvarābhyām vadhūvaraiḥ
Dativevadhūvarāya vadhūvarābhyām vadhūvarebhyaḥ
Ablativevadhūvarāt vadhūvarābhyām vadhūvarebhyaḥ
Genitivevadhūvarasya vadhūvarayoḥ vadhūvarāṇām
Locativevadhūvare vadhūvarayoḥ vadhūvareṣu

Compound vadhūvara -

Adverb -vadhūvaram -vadhūvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria