Declension table of ?vadhūvara

Deva

MasculineSingularDualPlural
Nominativevadhūvaraḥ vadhūvarau vadhūvarāḥ
Vocativevadhūvara vadhūvarau vadhūvarāḥ
Accusativevadhūvaram vadhūvarau vadhūvarān
Instrumentalvadhūvareṇa vadhūvarābhyām vadhūvaraiḥ vadhūvarebhiḥ
Dativevadhūvarāya vadhūvarābhyām vadhūvarebhyaḥ
Ablativevadhūvarāt vadhūvarābhyām vadhūvarebhyaḥ
Genitivevadhūvarasya vadhūvarayoḥ vadhūvarāṇām
Locativevadhūvare vadhūvarayoḥ vadhūvareṣu

Compound vadhūvara -

Adverb -vadhūvaram -vadhūvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria