Declension table of ?vadhūvāsas

Deva

NeuterSingularDualPlural
Nominativevadhūvāsaḥ vadhūvāsasī vadhūvāsāṃsi
Vocativevadhūvāsaḥ vadhūvāsasī vadhūvāsāṃsi
Accusativevadhūvāsaḥ vadhūvāsasī vadhūvāsāṃsi
Instrumentalvadhūvāsasā vadhūvāsobhyām vadhūvāsobhiḥ
Dativevadhūvāsase vadhūvāsobhyām vadhūvāsobhyaḥ
Ablativevadhūvāsasaḥ vadhūvāsobhyām vadhūvāsobhyaḥ
Genitivevadhūvāsasaḥ vadhūvāsasoḥ vadhūvāsasām
Locativevadhūvāsasi vadhūvāsasoḥ vadhūvāsaḥsu

Compound vadhūvāsas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria