Declension table of ?vadhūtva

Deva

NeuterSingularDualPlural
Nominativevadhūtvam vadhūtve vadhūtvāni
Vocativevadhūtva vadhūtve vadhūtvāni
Accusativevadhūtvam vadhūtve vadhūtvāni
Instrumentalvadhūtvena vadhūtvābhyām vadhūtvaiḥ
Dativevadhūtvāya vadhūtvābhyām vadhūtvebhyaḥ
Ablativevadhūtvāt vadhūtvābhyām vadhūtvebhyaḥ
Genitivevadhūtvasya vadhūtvayoḥ vadhūtvānām
Locativevadhūtve vadhūtvayoḥ vadhūtveṣu

Compound vadhūtva -

Adverb -vadhūtvam -vadhūtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria