Declension table of ?vadhūsaṃyāna

Deva

NeuterSingularDualPlural
Nominativevadhūsaṃyānam vadhūsaṃyāne vadhūsaṃyānāni
Vocativevadhūsaṃyāna vadhūsaṃyāne vadhūsaṃyānāni
Accusativevadhūsaṃyānam vadhūsaṃyāne vadhūsaṃyānāni
Instrumentalvadhūsaṃyānena vadhūsaṃyānābhyām vadhūsaṃyānaiḥ
Dativevadhūsaṃyānāya vadhūsaṃyānābhyām vadhūsaṃyānebhyaḥ
Ablativevadhūsaṃyānāt vadhūsaṃyānābhyām vadhūsaṃyānebhyaḥ
Genitivevadhūsaṃyānasya vadhūsaṃyānayoḥ vadhūsaṃyānānām
Locativevadhūsaṃyāne vadhūsaṃyānayoḥ vadhūsaṃyāneṣu

Compound vadhūsaṃyāna -

Adverb -vadhūsaṃyānam -vadhūsaṃyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria