Declension table of vadhūpraveśa

Deva

MasculineSingularDualPlural
Nominativevadhūpraveśaḥ vadhūpraveśau vadhūpraveśāḥ
Vocativevadhūpraveśa vadhūpraveśau vadhūpraveśāḥ
Accusativevadhūpraveśam vadhūpraveśau vadhūpraveśān
Instrumentalvadhūpraveśena vadhūpraveśābhyām vadhūpraveśaiḥ vadhūpraveśebhiḥ
Dativevadhūpraveśāya vadhūpraveśābhyām vadhūpraveśebhyaḥ
Ablativevadhūpraveśāt vadhūpraveśābhyām vadhūpraveśebhyaḥ
Genitivevadhūpraveśasya vadhūpraveśayoḥ vadhūpraveśānām
Locativevadhūpraveśe vadhūpraveśayoḥ vadhūpraveśeṣu

Compound vadhūpraveśa -

Adverb -vadhūpraveśam -vadhūpraveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria