Declension table of ?vadhūpatha

Deva

MasculineSingularDualPlural
Nominativevadhūpathaḥ vadhūpathau vadhūpathāḥ
Vocativevadhūpatha vadhūpathau vadhūpathāḥ
Accusativevadhūpatham vadhūpathau vadhūpathān
Instrumentalvadhūpathena vadhūpathābhyām vadhūpathaiḥ vadhūpathebhiḥ
Dativevadhūpathāya vadhūpathābhyām vadhūpathebhyaḥ
Ablativevadhūpathāt vadhūpathābhyām vadhūpathebhyaḥ
Genitivevadhūpathasya vadhūpathayoḥ vadhūpathānām
Locativevadhūpathe vadhūpathayoḥ vadhūpatheṣu

Compound vadhūpatha -

Adverb -vadhūpatham -vadhūpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria