Declension table of ?vadhūmatā

Deva

FeminineSingularDualPlural
Nominativevadhūmatā vadhūmate vadhūmatāḥ
Vocativevadhūmate vadhūmate vadhūmatāḥ
Accusativevadhūmatām vadhūmate vadhūmatāḥ
Instrumentalvadhūmatayā vadhūmatābhyām vadhūmatābhiḥ
Dativevadhūmatāyai vadhūmatābhyām vadhūmatābhyaḥ
Ablativevadhūmatāyāḥ vadhūmatābhyām vadhūmatābhyaḥ
Genitivevadhūmatāyāḥ vadhūmatayoḥ vadhūmatānām
Locativevadhūmatāyām vadhūmatayoḥ vadhūmatāsu

Adverb -vadhūmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria