Declension table of ?vadhūmat

Deva

NeuterSingularDualPlural
Nominativevadhūmat vadhūmantī vadhūmatī vadhūmanti
Vocativevadhūmat vadhūmantī vadhūmatī vadhūmanti
Accusativevadhūmat vadhūmantī vadhūmatī vadhūmanti
Instrumentalvadhūmatā vadhūmadbhyām vadhūmadbhiḥ
Dativevadhūmate vadhūmadbhyām vadhūmadbhyaḥ
Ablativevadhūmataḥ vadhūmadbhyām vadhūmadbhyaḥ
Genitivevadhūmataḥ vadhūmatoḥ vadhūmatām
Locativevadhūmati vadhūmatoḥ vadhūmatsu

Adverb -vadhūmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria