Declension table of ?vadhūmat

Deva

MasculineSingularDualPlural
Nominativevadhūmān vadhūmantau vadhūmantaḥ
Vocativevadhūman vadhūmantau vadhūmantaḥ
Accusativevadhūmantam vadhūmantau vadhūmataḥ
Instrumentalvadhūmatā vadhūmadbhyām vadhūmadbhiḥ
Dativevadhūmate vadhūmadbhyām vadhūmadbhyaḥ
Ablativevadhūmataḥ vadhūmadbhyām vadhūmadbhyaḥ
Genitivevadhūmataḥ vadhūmatoḥ vadhūmatām
Locativevadhūmati vadhūmatoḥ vadhūmatsu

Compound vadhūmat -

Adverb -vadhūmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria