Declension table of ?vadhūkāla

Deva

MasculineSingularDualPlural
Nominativevadhūkālaḥ vadhūkālau vadhūkālāḥ
Vocativevadhūkāla vadhūkālau vadhūkālāḥ
Accusativevadhūkālam vadhūkālau vadhūkālān
Instrumentalvadhūkālena vadhūkālābhyām vadhūkālaiḥ vadhūkālebhiḥ
Dativevadhūkālāya vadhūkālābhyām vadhūkālebhyaḥ
Ablativevadhūkālāt vadhūkālābhyām vadhūkālebhyaḥ
Genitivevadhūkālasya vadhūkālayoḥ vadhūkālānām
Locativevadhūkāle vadhūkālayoḥ vadhūkāleṣu

Compound vadhūkāla -

Adverb -vadhūkālam -vadhūkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria