Declension table of ?vadhūjana

Deva

MasculineSingularDualPlural
Nominativevadhūjanaḥ vadhūjanau vadhūjanāḥ
Vocativevadhūjana vadhūjanau vadhūjanāḥ
Accusativevadhūjanam vadhūjanau vadhūjanān
Instrumentalvadhūjanena vadhūjanābhyām vadhūjanaiḥ vadhūjanebhiḥ
Dativevadhūjanāya vadhūjanābhyām vadhūjanebhyaḥ
Ablativevadhūjanāt vadhūjanābhyām vadhūjanebhyaḥ
Genitivevadhūjanasya vadhūjanayoḥ vadhūjanānām
Locativevadhūjane vadhūjanayoḥ vadhūjaneṣu

Compound vadhūjana -

Adverb -vadhūjanam -vadhūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria