Declension table of ?vadhūdhana

Deva

NeuterSingularDualPlural
Nominativevadhūdhanam vadhūdhane vadhūdhanāni
Vocativevadhūdhana vadhūdhane vadhūdhanāni
Accusativevadhūdhanam vadhūdhane vadhūdhanāni
Instrumentalvadhūdhanena vadhūdhanābhyām vadhūdhanaiḥ
Dativevadhūdhanāya vadhūdhanābhyām vadhūdhanebhyaḥ
Ablativevadhūdhanāt vadhūdhanābhyām vadhūdhanebhyaḥ
Genitivevadhūdhanasya vadhūdhanayoḥ vadhūdhanānām
Locativevadhūdhane vadhūdhanayoḥ vadhūdhaneṣu

Compound vadhūdhana -

Adverb -vadhūdhanam -vadhūdhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria