Declension table of ?vadhūdarśā

Deva

FeminineSingularDualPlural
Nominativevadhūdarśā vadhūdarśe vadhūdarśāḥ
Vocativevadhūdarśe vadhūdarśe vadhūdarśāḥ
Accusativevadhūdarśām vadhūdarśe vadhūdarśāḥ
Instrumentalvadhūdarśayā vadhūdarśābhyām vadhūdarśābhiḥ
Dativevadhūdarśāyai vadhūdarśābhyām vadhūdarśābhyaḥ
Ablativevadhūdarśāyāḥ vadhūdarśābhyām vadhūdarśābhyaḥ
Genitivevadhūdarśāyāḥ vadhūdarśayoḥ vadhūdarśānām
Locativevadhūdarśāyām vadhūdarśayoḥ vadhūdarśāsu

Adverb -vadhūdarśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria