Declension table of ?vadhūdarśa

Deva

NeuterSingularDualPlural
Nominativevadhūdarśam vadhūdarśe vadhūdarśāni
Vocativevadhūdarśa vadhūdarśe vadhūdarśāni
Accusativevadhūdarśam vadhūdarśe vadhūdarśāni
Instrumentalvadhūdarśena vadhūdarśābhyām vadhūdarśaiḥ
Dativevadhūdarśāya vadhūdarśābhyām vadhūdarśebhyaḥ
Ablativevadhūdarśāt vadhūdarśābhyām vadhūdarśebhyaḥ
Genitivevadhūdarśasya vadhūdarśayoḥ vadhūdarśānām
Locativevadhūdarśe vadhūdarśayoḥ vadhūdarśeṣu

Compound vadhūdarśa -

Adverb -vadhūdarśam -vadhūdarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria