Declension table of ?vadhūdarśa

Deva

MasculineSingularDualPlural
Nominativevadhūdarśaḥ vadhūdarśau vadhūdarśāḥ
Vocativevadhūdarśa vadhūdarśau vadhūdarśāḥ
Accusativevadhūdarśam vadhūdarśau vadhūdarśān
Instrumentalvadhūdarśena vadhūdarśābhyām vadhūdarśaiḥ vadhūdarśebhiḥ
Dativevadhūdarśāya vadhūdarśābhyām vadhūdarśebhyaḥ
Ablativevadhūdarśāt vadhūdarśābhyām vadhūdarśebhyaḥ
Genitivevadhūdarśasya vadhūdarśayoḥ vadhūdarśānām
Locativevadhūdarśe vadhūdarśayoḥ vadhūdarśeṣu

Compound vadhūdarśa -

Adverb -vadhūdarśam -vadhūdarśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria