Declension table of ?vadhūṭikā

Deva

FeminineSingularDualPlural
Nominativevadhūṭikā vadhūṭike vadhūṭikāḥ
Vocativevadhūṭike vadhūṭike vadhūṭikāḥ
Accusativevadhūṭikām vadhūṭike vadhūṭikāḥ
Instrumentalvadhūṭikayā vadhūṭikābhyām vadhūṭikābhiḥ
Dativevadhūṭikāyai vadhūṭikābhyām vadhūṭikābhyaḥ
Ablativevadhūṭikāyāḥ vadhūṭikābhyām vadhūṭikābhyaḥ
Genitivevadhūṭikāyāḥ vadhūṭikayoḥ vadhūṭikānām
Locativevadhūṭikāyām vadhūṭikayoḥ vadhūṭikāsu

Adverb -vadhūṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria