Declension table of ?vadhūṭīśayana

Deva

NeuterSingularDualPlural
Nominativevadhūṭīśayanam vadhūṭīśayane vadhūṭīśayanāni
Vocativevadhūṭīśayana vadhūṭīśayane vadhūṭīśayanāni
Accusativevadhūṭīśayanam vadhūṭīśayane vadhūṭīśayanāni
Instrumentalvadhūṭīśayanena vadhūṭīśayanābhyām vadhūṭīśayanaiḥ
Dativevadhūṭīśayanāya vadhūṭīśayanābhyām vadhūṭīśayanebhyaḥ
Ablativevadhūṭīśayanāt vadhūṭīśayanābhyām vadhūṭīśayanebhyaḥ
Genitivevadhūṭīśayanasya vadhūṭīśayanayoḥ vadhūṭīśayanānām
Locativevadhūṭīśayane vadhūṭīśayanayoḥ vadhūṭīśayaneṣu

Compound vadhūṭīśayana -

Adverb -vadhūṭīśayanam -vadhūṭīśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria