Declension table of vadhū

Deva

FeminineSingularDualPlural
Nominativevadhūḥ vadhvau vadhvā vadhvaḥ
Vocativevadhu vadhvau vadhvā vadhvaḥ
Accusativevadhvam vadhūm vadhvau vadhvā vadhvaḥ vadhūḥ
Instrumentalvadhvā vadhūbhyām vadhūbhiḥ
Dativevadhvai vadhve vadhūbhyām vadhūbhyaḥ
Ablativevadhvāḥ vadhvaḥ vadhūbhyām vadhūbhyaḥ
Genitivevadhvāḥ vadhvaḥ vadhvoḥ vadhūnām
Locativevadhvi vadhvām vadhvoḥ vadhūṣu

Compound vadhu - vadhū -

Adverb -vadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria