Declension table of vadhu

Deva

FeminineSingularDualPlural
Nominativevadhuḥ vadhū vadhavaḥ
Vocativevadho vadhū vadhavaḥ
Accusativevadhum vadhū vadhūḥ
Instrumentalvadhvā vadhubhyām vadhubhiḥ
Dativevadhvai vadhave vadhubhyām vadhubhyaḥ
Ablativevadhvāḥ vadhoḥ vadhubhyām vadhubhyaḥ
Genitivevadhvāḥ vadhoḥ vadhvoḥ vadhūnām
Locativevadhvām vadhau vadhvoḥ vadhuṣu

Compound vadhu -

Adverb -vadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria