Declension table of ?vadhryaśva

Deva

MasculineSingularDualPlural
Nominativevadhryaśvaḥ vadhryaśvau vadhryaśvāḥ
Vocativevadhryaśva vadhryaśvau vadhryaśvāḥ
Accusativevadhryaśvam vadhryaśvau vadhryaśvān
Instrumentalvadhryaśvena vadhryaśvābhyām vadhryaśvaiḥ vadhryaśvebhiḥ
Dativevadhryaśvāya vadhryaśvābhyām vadhryaśvebhyaḥ
Ablativevadhryaśvāt vadhryaśvābhyām vadhryaśvebhyaḥ
Genitivevadhryaśvasya vadhryaśvayoḥ vadhryaśvānām
Locativevadhryaśve vadhryaśvayoḥ vadhryaśveṣu

Compound vadhryaśva -

Adverb -vadhryaśvam -vadhryaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria