Declension table of ?vadhrivāc

Deva

NeuterSingularDualPlural
Nominativevadhrivāk vadhrivācī vadhrivāñci
Vocativevadhrivāk vadhrivācī vadhrivāñci
Accusativevadhrivāñcam vadhrivācī vadhrivāñci
Instrumentalvadhrivācā vadhrivāgbhyām vadhrivāgbhiḥ
Dativevadhrivāce vadhrivāgbhyām vadhrivāgbhyaḥ
Ablativevadhrivācaḥ vadhrivāgbhyām vadhrivāgbhyaḥ
Genitivevadhrivācaḥ vadhrivācoḥ vadhrivācām
Locativevadhrivāci vadhrivācoḥ vadhrivākṣu

Compound vadhrivāk -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria