Declension table of ?vadhrimatī

Deva

FeminineSingularDualPlural
Nominativevadhrimatī vadhrimatyau vadhrimatyaḥ
Vocativevadhrimati vadhrimatyau vadhrimatyaḥ
Accusativevadhrimatīm vadhrimatyau vadhrimatīḥ
Instrumentalvadhrimatyā vadhrimatībhyām vadhrimatībhiḥ
Dativevadhrimatyai vadhrimatībhyām vadhrimatībhyaḥ
Ablativevadhrimatyāḥ vadhrimatībhyām vadhrimatībhyaḥ
Genitivevadhrimatyāḥ vadhrimatyoḥ vadhrimatīnām
Locativevadhrimatyām vadhrimatyoḥ vadhrimatīṣu

Compound vadhrimati - vadhrimatī -

Adverb -vadhrimati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria