Declension table of vadhri

Deva

NeuterSingularDualPlural
Nominativevadhri vadhriṇī vadhrīṇi
Vocativevadhri vadhriṇī vadhrīṇi
Accusativevadhri vadhriṇī vadhrīṇi
Instrumentalvadhriṇā vadhribhyām vadhribhiḥ
Dativevadhriṇe vadhribhyām vadhribhyaḥ
Ablativevadhriṇaḥ vadhribhyām vadhribhyaḥ
Genitivevadhriṇaḥ vadhriṇoḥ vadhrīṇām
Locativevadhriṇi vadhriṇoḥ vadhriṣu

Compound vadhri -

Adverb -vadhri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria