Declension table of ?vadhraka

Deva

NeuterSingularDualPlural
Nominativevadhrakam vadhrake vadhrakāṇi
Vocativevadhraka vadhrake vadhrakāṇi
Accusativevadhrakam vadhrake vadhrakāṇi
Instrumentalvadhrakeṇa vadhrakābhyām vadhrakaiḥ
Dativevadhrakāya vadhrakābhyām vadhrakebhyaḥ
Ablativevadhrakāt vadhrakābhyām vadhrakebhyaḥ
Genitivevadhrakasya vadhrakayoḥ vadhrakāṇām
Locativevadhrake vadhrakayoḥ vadhrakeṣu

Compound vadhraka -

Adverb -vadhrakam -vadhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria