Declension table of vadhopāya

Deva

MasculineSingularDualPlural
Nominativevadhopāyaḥ vadhopāyau vadhopāyāḥ
Vocativevadhopāya vadhopāyau vadhopāyāḥ
Accusativevadhopāyam vadhopāyau vadhopāyān
Instrumentalvadhopāyena vadhopāyābhyām vadhopāyaiḥ vadhopāyebhiḥ
Dativevadhopāyāya vadhopāyābhyām vadhopāyebhyaḥ
Ablativevadhopāyāt vadhopāyābhyām vadhopāyebhyaḥ
Genitivevadhopāyasya vadhopāyayoḥ vadhopāyānām
Locativevadhopāye vadhopāyayoḥ vadhopāyeṣu

Compound vadhopāya -

Adverb -vadhopāyam -vadhopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria