Declension table of vadhodyata

Deva

NeuterSingularDualPlural
Nominativevadhodyatam vadhodyate vadhodyatāni
Vocativevadhodyata vadhodyate vadhodyatāni
Accusativevadhodyatam vadhodyate vadhodyatāni
Instrumentalvadhodyatena vadhodyatābhyām vadhodyataiḥ
Dativevadhodyatāya vadhodyatābhyām vadhodyatebhyaḥ
Ablativevadhodyatāt vadhodyatābhyām vadhodyatebhyaḥ
Genitivevadhodyatasya vadhodyatayoḥ vadhodyatānām
Locativevadhodyate vadhodyatayoḥ vadhodyateṣu

Compound vadhodyata -

Adverb -vadhodyatam -vadhodyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria