Declension table of vadhodyata

Deva

MasculineSingularDualPlural
Nominativevadhodyataḥ vadhodyatau vadhodyatāḥ
Vocativevadhodyata vadhodyatau vadhodyatāḥ
Accusativevadhodyatam vadhodyatau vadhodyatān
Instrumentalvadhodyatena vadhodyatābhyām vadhodyataiḥ vadhodyatebhiḥ
Dativevadhodyatāya vadhodyatābhyām vadhodyatebhyaḥ
Ablativevadhodyatāt vadhodyatābhyām vadhodyatebhyaḥ
Genitivevadhodyatasya vadhodyatayoḥ vadhodyatānām
Locativevadhodyate vadhodyatayoḥ vadhodyateṣu

Compound vadhodyata -

Adverb -vadhodyatam -vadhodyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria