Declension table of ?vadhitra

Deva

NeuterSingularDualPlural
Nominativevadhitram vadhitre vadhitrāṇi
Vocativevadhitra vadhitre vadhitrāṇi
Accusativevadhitram vadhitre vadhitrāṇi
Instrumentalvadhitreṇa vadhitrābhyām vadhitraiḥ
Dativevadhitrāya vadhitrābhyām vadhitrebhyaḥ
Ablativevadhitrāt vadhitrābhyām vadhitrebhyaḥ
Genitivevadhitrasya vadhitrayoḥ vadhitrāṇām
Locativevadhitre vadhitrayoḥ vadhitreṣu

Compound vadhitra -

Adverb -vadhitram -vadhitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria