Declension table of ?vadhinī

Deva

FeminineSingularDualPlural
Nominativevadhinī vadhinyau vadhinyaḥ
Vocativevadhini vadhinyau vadhinyaḥ
Accusativevadhinīm vadhinyau vadhinīḥ
Instrumentalvadhinyā vadhinībhyām vadhinībhiḥ
Dativevadhinyai vadhinībhyām vadhinībhyaḥ
Ablativevadhinyāḥ vadhinībhyām vadhinībhyaḥ
Genitivevadhinyāḥ vadhinyoḥ vadhinīnām
Locativevadhinyām vadhinyoḥ vadhinīṣu

Compound vadhini - vadhinī -

Adverb -vadhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria