Declension table of ?vadhika

Deva

MasculineSingularDualPlural
Nominativevadhikaḥ vadhikau vadhikāḥ
Vocativevadhika vadhikau vadhikāḥ
Accusativevadhikam vadhikau vadhikān
Instrumentalvadhikena vadhikābhyām vadhikaiḥ vadhikebhiḥ
Dativevadhikāya vadhikābhyām vadhikebhyaḥ
Ablativevadhikāt vadhikābhyām vadhikebhyaḥ
Genitivevadhikasya vadhikayoḥ vadhikānām
Locativevadhike vadhikayoḥ vadhikeṣu

Compound vadhika -

Adverb -vadhikam -vadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria