Declension table of ?vadhatra

Deva

NeuterSingularDualPlural
Nominativevadhatram vadhatre vadhatrāṇi
Vocativevadhatra vadhatre vadhatrāṇi
Accusativevadhatram vadhatre vadhatrāṇi
Instrumentalvadhatreṇa vadhatrābhyām vadhatraiḥ
Dativevadhatrāya vadhatrābhyām vadhatrebhyaḥ
Ablativevadhatrāt vadhatrābhyām vadhatrebhyaḥ
Genitivevadhatrasya vadhatrayoḥ vadhatrāṇām
Locativevadhatre vadhatrayoḥ vadhatreṣu

Compound vadhatra -

Adverb -vadhatram -vadhatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria