Declension table of ?vadhatra

Deva

MasculineSingularDualPlural
Nominativevadhatraḥ vadhatrau vadhatrāḥ
Vocativevadhatra vadhatrau vadhatrāḥ
Accusativevadhatram vadhatrau vadhatrān
Instrumentalvadhatreṇa vadhatrābhyām vadhatraiḥ vadhatrebhiḥ
Dativevadhatrāya vadhatrābhyām vadhatrebhyaḥ
Ablativevadhatrāt vadhatrābhyām vadhatrebhyaḥ
Genitivevadhatrasya vadhatrayoḥ vadhatrāṇām
Locativevadhatre vadhatrayoḥ vadhatreṣu

Compound vadhatra -

Adverb -vadhatram -vadhatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria