Declension table of ?vadhasthalī

Deva

FeminineSingularDualPlural
Nominativevadhasthalī vadhasthalyau vadhasthalyaḥ
Vocativevadhasthali vadhasthalyau vadhasthalyaḥ
Accusativevadhasthalīm vadhasthalyau vadhasthalīḥ
Instrumentalvadhasthalyā vadhasthalībhyām vadhasthalībhiḥ
Dativevadhasthalyai vadhasthalībhyām vadhasthalībhyaḥ
Ablativevadhasthalyāḥ vadhasthalībhyām vadhasthalībhyaḥ
Genitivevadhasthalyāḥ vadhasthalyoḥ vadhasthalīnām
Locativevadhasthalyām vadhasthalyoḥ vadhasthalīṣu

Compound vadhasthali - vadhasthalī -

Adverb -vadhasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria