Declension table of ?vadhasthāna

Deva

NeuterSingularDualPlural
Nominativevadhasthānam vadhasthāne vadhasthānāni
Vocativevadhasthāna vadhasthāne vadhasthānāni
Accusativevadhasthānam vadhasthāne vadhasthānāni
Instrumentalvadhasthānena vadhasthānābhyām vadhasthānaiḥ
Dativevadhasthānāya vadhasthānābhyām vadhasthānebhyaḥ
Ablativevadhasthānāt vadhasthānābhyām vadhasthānebhyaḥ
Genitivevadhasthānasya vadhasthānayoḥ vadhasthānānām
Locativevadhasthāne vadhasthānayoḥ vadhasthāneṣu

Compound vadhasthāna -

Adverb -vadhasthānam -vadhasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria