Declension table of ?vadhasnu

Deva

MasculineSingularDualPlural
Nominativevadhasnuḥ vadhasnū vadhasnavaḥ
Vocativevadhasno vadhasnū vadhasnavaḥ
Accusativevadhasnum vadhasnū vadhasnūn
Instrumentalvadhasnunā vadhasnubhyām vadhasnubhiḥ
Dativevadhasnave vadhasnubhyām vadhasnubhyaḥ
Ablativevadhasnoḥ vadhasnubhyām vadhasnubhyaḥ
Genitivevadhasnoḥ vadhasnvoḥ vadhasnūnām
Locativevadhasnau vadhasnvoḥ vadhasnuṣu

Compound vadhasnu -

Adverb -vadhasnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria