Declension table of ?vadharata

Deva

NeuterSingularDualPlural
Nominativevadharatam vadharate vadharatāni
Vocativevadharata vadharate vadharatāni
Accusativevadharatam vadharate vadharatāni
Instrumentalvadharatena vadharatābhyām vadharataiḥ
Dativevadharatāya vadharatābhyām vadharatebhyaḥ
Ablativevadharatāt vadharatābhyām vadharatebhyaḥ
Genitivevadharatasya vadharatayoḥ vadharatānām
Locativevadharate vadharatayoḥ vadharateṣu

Compound vadharata -

Adverb -vadharatam -vadharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria