Declension table of ?vadharata

Deva

MasculineSingularDualPlural
Nominativevadharataḥ vadharatau vadharatāḥ
Vocativevadharata vadharatau vadharatāḥ
Accusativevadharatam vadharatau vadharatān
Instrumentalvadharatena vadharatābhyām vadharataiḥ vadharatebhiḥ
Dativevadharatāya vadharatābhyām vadharatebhyaḥ
Ablativevadharatāt vadharatābhyām vadharatebhyaḥ
Genitivevadharatasya vadharatayoḥ vadharatānām
Locativevadharate vadharatayoḥ vadharateṣu

Compound vadharata -

Adverb -vadharatam -vadharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria